Declension table of viṃśatitama

Deva

MasculineSingularDualPlural
Nominativeviṃśatitamaḥ viṃśatitamau viṃśatitamāḥ
Vocativeviṃśatitama viṃśatitamau viṃśatitamāḥ
Accusativeviṃśatitamam viṃśatitamau viṃśatitamān
Instrumentalviṃśatitamena viṃśatitamābhyām viṃśatitamaiḥ viṃśatitamebhiḥ
Dativeviṃśatitamāya viṃśatitamābhyām viṃśatitamebhyaḥ
Ablativeviṃśatitamāt viṃśatitamābhyām viṃśatitamebhyaḥ
Genitiveviṃśatitamasya viṃśatitamayoḥ viṃśatitamānām
Locativeviṃśatitame viṃśatitamayoḥ viṃśatitameṣu

Compound viṃśatitama -

Adverb -viṃśatitamam -viṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria