Declension table of ?viṃśatisāhasrī

Deva

FeminineSingularDualPlural
Nominativeviṃśatisāhasrī viṃśatisāhasryau viṃśatisāhasryaḥ
Vocativeviṃśatisāhasri viṃśatisāhasryau viṃśatisāhasryaḥ
Accusativeviṃśatisāhasrīm viṃśatisāhasryau viṃśatisāhasrīḥ
Instrumentalviṃśatisāhasryā viṃśatisāhasrībhyām viṃśatisāhasrībhiḥ
Dativeviṃśatisāhasryai viṃśatisāhasrībhyām viṃśatisāhasrībhyaḥ
Ablativeviṃśatisāhasryāḥ viṃśatisāhasrībhyām viṃśatisāhasrībhyaḥ
Genitiveviṃśatisāhasryāḥ viṃśatisāhasryoḥ viṃśatisāhasrīṇām
Locativeviṃśatisāhasryām viṃśatisāhasryoḥ viṃśatisāhasrīṣu

Compound viṃśatisāhasri - viṃśatisāhasrī -

Adverb -viṃśatisāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria