Declension table of viṃśatisāhasra

Deva

NeuterSingularDualPlural
Nominativeviṃśatisāhasram viṃśatisāhasre viṃśatisāhasrāṇi
Vocativeviṃśatisāhasra viṃśatisāhasre viṃśatisāhasrāṇi
Accusativeviṃśatisāhasram viṃśatisāhasre viṃśatisāhasrāṇi
Instrumentalviṃśatisāhasreṇa viṃśatisāhasrābhyām viṃśatisāhasraiḥ
Dativeviṃśatisāhasrāya viṃśatisāhasrābhyām viṃśatisāhasrebhyaḥ
Ablativeviṃśatisāhasrāt viṃśatisāhasrābhyām viṃśatisāhasrebhyaḥ
Genitiveviṃśatisāhasrasya viṃśatisāhasrayoḥ viṃśatisāhasrāṇām
Locativeviṃśatisāhasre viṃśatisāhasrayoḥ viṃśatisāhasreṣu

Compound viṃśatisāhasra -

Adverb -viṃśatisāhasram -viṃśatisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria