Declension table of viṃśati

Deva

FeminineSingularDualPlural
Nominativeviṃśatiḥ viṃśatī viṃśatayaḥ
Vocativeviṃśate viṃśatī viṃśatayaḥ
Accusativeviṃśatim viṃśatī viṃśatīḥ
Instrumentalviṃśatyā viṃśatibhyām viṃśatibhiḥ
Dativeviṃśatyai viṃśataye viṃśatibhyām viṃśatibhyaḥ
Ablativeviṃśatyāḥ viṃśateḥ viṃśatibhyām viṃśatibhyaḥ
Genitiveviṃśatyāḥ viṃśateḥ viṃśatyoḥ viṃśatīnām
Locativeviṃśatyām viṃśatau viṃśatyoḥ viṃśatiṣu

Compound viṃśat - viṃśati -

Adverb -viṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria