सुबन्तावली विंशककारिकाप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविंशककारिकाप्रकरणम् विंशककारिकाप्रकरणे विंशककारिकाप्रकरणानि
सम्बोधनम्विंशककारिकाप्रकरण विंशककारिकाप्रकरणे विंशककारिकाप्रकरणानि
द्वितीयाविंशककारिकाप्रकरणम् विंशककारिकाप्रकरणे विंशककारिकाप्रकरणानि
तृतीयाविंशककारिकाप्रकरणेन विंशककारिकाप्रकरणाभ्याम् विंशककारिकाप्रकरणैः
चतुर्थीविंशककारिकाप्रकरणाय विंशककारिकाप्रकरणाभ्याम् विंशककारिकाप्रकरणेभ्यः
पञ्चमीविंशककारिकाप्रकरणात् विंशककारिकाप्रकरणाभ्याम् विंशककारिकाप्रकरणेभ्यः
षष्ठीविंशककारिकाप्रकरणस्य विंशककारिकाप्रकरणयोः विंशककारिकाप्रकरणानाम्
सप्तमीविंशककारिकाप्रकरणे विंशककारिकाप्रकरणयोः विंशककारिकाप्रकरणेषु

समास विंशककारिकाप्रकरण

अव्यय ॰विंशककारिकाप्रकरणम् ॰विंशककारिकाप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria