Declension table of viṃśa

Deva

MasculineSingularDualPlural
Nominativeviṃśaḥ viṃśau viṃśāḥ
Vocativeviṃśa viṃśau viṃśāḥ
Accusativeviṃśam viṃśau viṃśān
Instrumentalviṃśena viṃśābhyām viṃśaiḥ viṃśebhiḥ
Dativeviṃśāya viṃśābhyām viṃśebhyaḥ
Ablativeviṃśāt viṃśābhyām viṃśebhyaḥ
Genitiveviṃśasya viṃśayoḥ viṃśānām
Locativeviṃśe viṃśayoḥ viṃśeṣu

Compound viṃśa -

Adverb -viṃśam -viṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria