Declension table of ?viḍjā

Deva

FeminineSingularDualPlural
Nominativeviḍjā viḍje viḍjāḥ
Vocativeviḍje viḍje viḍjāḥ
Accusativeviḍjām viḍje viḍjāḥ
Instrumentalviḍjayā viḍjābhyām viḍjābhiḥ
Dativeviḍjāyai viḍjābhyām viḍjābhyaḥ
Ablativeviḍjāyāḥ viḍjābhyām viḍjābhyaḥ
Genitiveviḍjāyāḥ viḍjayoḥ viḍjānām
Locativeviḍjāyām viḍjayoḥ viḍjāsu

Adverb -viḍjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria