Declension table of viḍja

Deva

NeuterSingularDualPlural
Nominativeviḍjam viḍje viḍjāni
Vocativeviḍja viḍje viḍjāni
Accusativeviḍjam viḍje viḍjāni
Instrumentalviḍjena viḍjābhyām viḍjaiḥ
Dativeviḍjāya viḍjābhyām viḍjebhyaḥ
Ablativeviḍjāt viḍjābhyām viḍjebhyaḥ
Genitiveviḍjasya viḍjayoḥ viḍjānām
Locativeviḍje viḍjayoḥ viḍjeṣu

Compound viḍja -

Adverb -viḍjam -viḍjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria