Declension table of viḍja

Deva

MasculineSingularDualPlural
Nominativeviḍjaḥ viḍjau viḍjāḥ
Vocativeviḍja viḍjau viḍjāḥ
Accusativeviḍjam viḍjau viḍjān
Instrumentalviḍjena viḍjābhyām viḍjaiḥ viḍjebhiḥ
Dativeviḍjāya viḍjābhyām viḍjebhyaḥ
Ablativeviḍjāt viḍjābhyām viḍjebhyaḥ
Genitiveviḍjasya viḍjayoḥ viḍjānām
Locativeviḍje viḍjayoḥ viḍjeṣu

Compound viḍja -

Adverb -viḍjam -viḍjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria