Declension table of viḍambita

Deva

NeuterSingularDualPlural
Nominativeviḍambitam viḍambite viḍambitāni
Vocativeviḍambita viḍambite viḍambitāni
Accusativeviḍambitam viḍambite viḍambitāni
Instrumentalviḍambitena viḍambitābhyām viḍambitaiḥ
Dativeviḍambitāya viḍambitābhyām viḍambitebhyaḥ
Ablativeviḍambitāt viḍambitābhyām viḍambitebhyaḥ
Genitiveviḍambitasya viḍambitayoḥ viḍambitānām
Locativeviḍambite viḍambitayoḥ viḍambiteṣu

Compound viḍambita -

Adverb -viḍambitam -viḍambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria