Declension table of viḍambita

Deva

MasculineSingularDualPlural
Nominativeviḍambitaḥ viḍambitau viḍambitāḥ
Vocativeviḍambita viḍambitau viḍambitāḥ
Accusativeviḍambitam viḍambitau viḍambitān
Instrumentalviḍambitena viḍambitābhyām viḍambitaiḥ viḍambitebhiḥ
Dativeviḍambitāya viḍambitābhyām viḍambitebhyaḥ
Ablativeviḍambitāt viḍambitābhyām viḍambitebhyaḥ
Genitiveviḍambitasya viḍambitayoḥ viḍambitānām
Locativeviḍambite viḍambitayoḥ viḍambiteṣu

Compound viḍambita -

Adverb -viḍambitam -viḍambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria