Declension table of viḍambin

Deva

NeuterSingularDualPlural
Nominativeviḍambi viḍambinī viḍambīni
Vocativeviḍambin viḍambi viḍambinī viḍambīni
Accusativeviḍambi viḍambinī viḍambīni
Instrumentalviḍambinā viḍambibhyām viḍambibhiḥ
Dativeviḍambine viḍambibhyām viḍambibhyaḥ
Ablativeviḍambinaḥ viḍambibhyām viḍambibhyaḥ
Genitiveviḍambinaḥ viḍambinoḥ viḍambinām
Locativeviḍambini viḍambinoḥ viḍambiṣu

Compound viḍambi -

Adverb -viḍambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria