Declension table of viḍaṅga

Deva

MasculineSingularDualPlural
Nominativeviḍaṅgaḥ viḍaṅgau viḍaṅgāḥ
Vocativeviḍaṅga viḍaṅgau viḍaṅgāḥ
Accusativeviḍaṅgam viḍaṅgau viḍaṅgān
Instrumentalviḍaṅgena viḍaṅgābhyām viḍaṅgaiḥ viḍaṅgebhiḥ
Dativeviḍaṅgāya viḍaṅgābhyām viḍaṅgebhyaḥ
Ablativeviḍaṅgāt viḍaṅgābhyām viḍaṅgebhyaḥ
Genitiveviḍaṅgasya viḍaṅgayoḥ viḍaṅgānām
Locativeviḍaṅge viḍaṅgayoḥ viḍaṅgeṣu

Compound viḍaṅga -

Adverb -viḍaṅgam -viḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria