Declension table of viḍālī

Deva

FeminineSingularDualPlural
Nominativeviḍālī viḍālyau viḍālyaḥ
Vocativeviḍāli viḍālyau viḍālyaḥ
Accusativeviḍālīm viḍālyau viḍālīḥ
Instrumentalviḍālyā viḍālībhyām viḍālībhiḥ
Dativeviḍālyai viḍālībhyām viḍālībhyaḥ
Ablativeviḍālyāḥ viḍālībhyām viḍālībhyaḥ
Genitiveviḍālyāḥ viḍālyoḥ viḍālīnām
Locativeviḍālyām viḍālyoḥ viḍālīṣu

Compound viḍāli - viḍālī -

Adverb -viḍāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria