Declension table of ?viñcatī

Deva

FeminineSingularDualPlural
Nominativeviñcatī viñcatyau viñcatyaḥ
Vocativeviñcati viñcatyau viñcatyaḥ
Accusativeviñcatīm viñcatyau viñcatīḥ
Instrumentalviñcatyā viñcatībhyām viñcatībhiḥ
Dativeviñcatyai viñcatībhyām viñcatībhyaḥ
Ablativeviñcatyāḥ viñcatībhyām viñcatībhyaḥ
Genitiveviñcatyāḥ viñcatyoḥ viñcatīnām
Locativeviñcatyām viñcatyoḥ viñcatīṣu

Compound viñcati - viñcatī -

Adverb -viñcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria