Declension table of ?viñcat

Deva

NeuterSingularDualPlural
Nominativeviñcat viñcantī viñcatī viñcanti
Vocativeviñcat viñcantī viñcatī viñcanti
Accusativeviñcat viñcantī viñcatī viñcanti
Instrumentalviñcatā viñcadbhyām viñcadbhiḥ
Dativeviñcate viñcadbhyām viñcadbhyaḥ
Ablativeviñcataḥ viñcadbhyām viñcadbhyaḥ
Genitiveviñcataḥ viñcatoḥ viñcatām
Locativeviñcati viñcatoḥ viñcatsu

Adverb -viñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria