Declension table of ?viñcāna

Deva

NeuterSingularDualPlural
Nominativeviñcānam viñcāne viñcānāni
Vocativeviñcāna viñcāne viñcānāni
Accusativeviñcānam viñcāne viñcānāni
Instrumentalviñcānena viñcānābhyām viñcānaiḥ
Dativeviñcānāya viñcānābhyām viñcānebhyaḥ
Ablativeviñcānāt viñcānābhyām viñcānebhyaḥ
Genitiveviñcānasya viñcānayoḥ viñcānānām
Locativeviñcāne viñcānayoḥ viñcāneṣu

Compound viñcāna -

Adverb -viñcānam -viñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria