Declension table of ?veśyamāna

Deva

NeuterSingularDualPlural
Nominativeveśyamānam veśyamāne veśyamānāni
Vocativeveśyamāna veśyamāne veśyamānāni
Accusativeveśyamānam veśyamāne veśyamānāni
Instrumentalveśyamānena veśyamānābhyām veśyamānaiḥ
Dativeveśyamānāya veśyamānābhyām veśyamānebhyaḥ
Ablativeveśyamānāt veśyamānābhyām veśyamānebhyaḥ
Genitiveveśyamānasya veśyamānayoḥ veśyamānānām
Locativeveśyamāne veśyamānayoḥ veśyamāneṣu

Compound veśyamāna -

Adverb -veśyamānam -veśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria