Declension table of ?veśyamāna

Deva

MasculineSingularDualPlural
Nominativeveśyamānaḥ veśyamānau veśyamānāḥ
Vocativeveśyamāna veśyamānau veśyamānāḥ
Accusativeveśyamānam veśyamānau veśyamānān
Instrumentalveśyamānena veśyamānābhyām veśyamānaiḥ veśyamānebhiḥ
Dativeveśyamānāya veśyamānābhyām veśyamānebhyaḥ
Ablativeveśyamānāt veśyamānābhyām veśyamānebhyaḥ
Genitiveveśyamānasya veśyamānayoḥ veśyamānānām
Locativeveśyamāne veśyamānayoḥ veśyamāneṣu

Compound veśyamāna -

Adverb -veśyamānam -veśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria