सुबन्तावली ?वेश्मकुलिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमावेश्मकुलिङ्गः वेश्मकुलिङ्गौ वेश्मकुलिङ्गाः
सम्बोधनम्वेश्मकुलिङ्ग वेश्मकुलिङ्गौ वेश्मकुलिङ्गाः
द्वितीयावेश्मकुलिङ्गम् वेश्मकुलिङ्गौ वेश्मकुलिङ्गान्
तृतीयावेश्मकुलिङ्गेन वेश्मकुलिङ्गाभ्याम् वेश्मकुलिङ्गैः वेश्मकुलिङ्गेभिः
चतुर्थीवेश्मकुलिङ्गाय वेश्मकुलिङ्गाभ्याम् वेश्मकुलिङ्गेभ्यः
पञ्चमीवेश्मकुलिङ्गात् वेश्मकुलिङ्गाभ्याम् वेश्मकुलिङ्गेभ्यः
षष्ठीवेश्मकुलिङ्गस्य वेश्मकुलिङ्गयोः वेश्मकुलिङ्गानाम्
सप्तमीवेश्मकुलिङ्गे वेश्मकुलिङ्गयोः वेश्मकुलिङ्गेषु

समास वेश्मकुलिङ्ग

अव्यय ॰वेश्मकुलिङ्गम् ॰वेश्मकुलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria