Declension table of ?veśitavatī

Deva

FeminineSingularDualPlural
Nominativeveśitavatī veśitavatyau veśitavatyaḥ
Vocativeveśitavati veśitavatyau veśitavatyaḥ
Accusativeveśitavatīm veśitavatyau veśitavatīḥ
Instrumentalveśitavatyā veśitavatībhyām veśitavatībhiḥ
Dativeveśitavatyai veśitavatībhyām veśitavatībhyaḥ
Ablativeveśitavatyāḥ veśitavatībhyām veśitavatībhyaḥ
Genitiveveśitavatyāḥ veśitavatyoḥ veśitavatīnām
Locativeveśitavatyām veśitavatyoḥ veśitavatīṣu

Compound veśitavati - veśitavatī -

Adverb -veśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria