Declension table of ?veśitavat

Deva

NeuterSingularDualPlural
Nominativeveśitavat veśitavantī veśitavatī veśitavanti
Vocativeveśitavat veśitavantī veśitavatī veśitavanti
Accusativeveśitavat veśitavantī veśitavatī veśitavanti
Instrumentalveśitavatā veśitavadbhyām veśitavadbhiḥ
Dativeveśitavate veśitavadbhyām veśitavadbhyaḥ
Ablativeveśitavataḥ veśitavadbhyām veśitavadbhyaḥ
Genitiveveśitavataḥ veśitavatoḥ veśitavatām
Locativeveśitavati veśitavatoḥ veśitavatsu

Adverb -veśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria