Declension table of ?veśitavat

Deva

MasculineSingularDualPlural
Nominativeveśitavān veśitavantau veśitavantaḥ
Vocativeveśitavan veśitavantau veśitavantaḥ
Accusativeveśitavantam veśitavantau veśitavataḥ
Instrumentalveśitavatā veśitavadbhyām veśitavadbhiḥ
Dativeveśitavate veśitavadbhyām veśitavadbhyaḥ
Ablativeveśitavataḥ veśitavadbhyām veśitavadbhyaḥ
Genitiveveśitavataḥ veśitavatoḥ veśitavatām
Locativeveśitavati veśitavatoḥ veśitavatsu

Compound veśitavat -

Adverb -veśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria