Declension table of ?veśitā

Deva

FeminineSingularDualPlural
Nominativeveśitā veśite veśitāḥ
Vocativeveśite veśite veśitāḥ
Accusativeveśitām veśite veśitāḥ
Instrumentalveśitayā veśitābhyām veśitābhiḥ
Dativeveśitāyai veśitābhyām veśitābhyaḥ
Ablativeveśitāyāḥ veśitābhyām veśitābhyaḥ
Genitiveveśitāyāḥ veśitayoḥ veśitānām
Locativeveśitāyām veśitayoḥ veśitāsu

Adverb -veśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria