Declension table of ?veśita

Deva

NeuterSingularDualPlural
Nominativeveśitam veśite veśitāni
Vocativeveśita veśite veśitāni
Accusativeveśitam veśite veśitāni
Instrumentalveśitena veśitābhyām veśitaiḥ
Dativeveśitāya veśitābhyām veśitebhyaḥ
Ablativeveśitāt veśitābhyām veśitebhyaḥ
Genitiveveśitasya veśitayoḥ veśitānām
Locativeveśite veśitayoḥ veśiteṣu

Compound veśita -

Adverb -veśitam -veśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria