Declension table of ?veśayuvati

Deva

FeminineSingularDualPlural
Nominativeveśayuvatiḥ veśayuvatī veśayuvatayaḥ
Vocativeveśayuvate veśayuvatī veśayuvatayaḥ
Accusativeveśayuvatim veśayuvatī veśayuvatīḥ
Instrumentalveśayuvatyā veśayuvatibhyām veśayuvatibhiḥ
Dativeveśayuvatyai veśayuvataye veśayuvatibhyām veśayuvatibhyaḥ
Ablativeveśayuvatyāḥ veśayuvateḥ veśayuvatibhyām veśayuvatibhyaḥ
Genitiveveśayuvatyāḥ veśayuvateḥ veśayuvatyoḥ veśayuvatīnām
Locativeveśayuvatyām veśayuvatau veśayuvatyoḥ veśayuvatiṣu

Compound veśayuvati -

Adverb -veśayuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria