Declension table of ?veśayitavya

Deva

NeuterSingularDualPlural
Nominativeveśayitavyam veśayitavye veśayitavyāni
Vocativeveśayitavya veśayitavye veśayitavyāni
Accusativeveśayitavyam veśayitavye veśayitavyāni
Instrumentalveśayitavyena veśayitavyābhyām veśayitavyaiḥ
Dativeveśayitavyāya veśayitavyābhyām veśayitavyebhyaḥ
Ablativeveśayitavyāt veśayitavyābhyām veśayitavyebhyaḥ
Genitiveveśayitavyasya veśayitavyayoḥ veśayitavyānām
Locativeveśayitavye veśayitavyayoḥ veśayitavyeṣu

Compound veśayitavya -

Adverb -veśayitavyam -veśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria