Declension table of ?veśayitavya

Deva

MasculineSingularDualPlural
Nominativeveśayitavyaḥ veśayitavyau veśayitavyāḥ
Vocativeveśayitavya veśayitavyau veśayitavyāḥ
Accusativeveśayitavyam veśayitavyau veśayitavyān
Instrumentalveśayitavyena veśayitavyābhyām veśayitavyaiḥ veśayitavyebhiḥ
Dativeveśayitavyāya veśayitavyābhyām veśayitavyebhyaḥ
Ablativeveśayitavyāt veśayitavyābhyām veśayitavyebhyaḥ
Genitiveveśayitavyasya veśayitavyayoḥ veśayitavyānām
Locativeveśayitavye veśayitavyayoḥ veśayitavyeṣu

Compound veśayitavya -

Adverb -veśayitavyam -veśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria