Declension table of ?veśayiṣyat

Deva

NeuterSingularDualPlural
Nominativeveśayiṣyat veśayiṣyantī veśayiṣyatī veśayiṣyanti
Vocativeveśayiṣyat veśayiṣyantī veśayiṣyatī veśayiṣyanti
Accusativeveśayiṣyat veśayiṣyantī veśayiṣyatī veśayiṣyanti
Instrumentalveśayiṣyatā veśayiṣyadbhyām veśayiṣyadbhiḥ
Dativeveśayiṣyate veśayiṣyadbhyām veśayiṣyadbhyaḥ
Ablativeveśayiṣyataḥ veśayiṣyadbhyām veśayiṣyadbhyaḥ
Genitiveveśayiṣyataḥ veśayiṣyatoḥ veśayiṣyatām
Locativeveśayiṣyati veśayiṣyatoḥ veśayiṣyatsu

Adverb -veśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria