Declension table of ?veśayiṣyat

Deva

MasculineSingularDualPlural
Nominativeveśayiṣyan veśayiṣyantau veśayiṣyantaḥ
Vocativeveśayiṣyan veśayiṣyantau veśayiṣyantaḥ
Accusativeveśayiṣyantam veśayiṣyantau veśayiṣyataḥ
Instrumentalveśayiṣyatā veśayiṣyadbhyām veśayiṣyadbhiḥ
Dativeveśayiṣyate veśayiṣyadbhyām veśayiṣyadbhyaḥ
Ablativeveśayiṣyataḥ veśayiṣyadbhyām veśayiṣyadbhyaḥ
Genitiveveśayiṣyataḥ veśayiṣyatoḥ veśayiṣyatām
Locativeveśayiṣyati veśayiṣyatoḥ veśayiṣyatsu

Compound veśayiṣyat -

Adverb -veśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria