सुबन्तावली ?वेशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेशयिष्यन्ती वेशयिष्यन्त्यौ वेशयिष्यन्त्यः
सम्बोधनम्वेशयिष्यन्ति वेशयिष्यन्त्यौ वेशयिष्यन्त्यः
द्वितीयावेशयिष्यन्तीम् वेशयिष्यन्त्यौ वेशयिष्यन्तीः
तृतीयावेशयिष्यन्त्या वेशयिष्यन्तीभ्याम् वेशयिष्यन्तीभिः
चतुर्थीवेशयिष्यन्त्यै वेशयिष्यन्तीभ्याम् वेशयिष्यन्तीभ्यः
पञ्चमीवेशयिष्यन्त्याः वेशयिष्यन्तीभ्याम् वेशयिष्यन्तीभ्यः
षष्ठीवेशयिष्यन्त्याः वेशयिष्यन्त्योः वेशयिष्यन्तीनाम्
सप्तमीवेशयिष्यन्त्याम् वेशयिष्यन्त्योः वेशयिष्यन्तीषु

समास वेशयिष्यन्ति वेशयिष्यन्ती

अव्यय ॰वेशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria