Declension table of ?veśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveśayiṣyamāṇā veśayiṣyamāṇe veśayiṣyamāṇāḥ
Vocativeveśayiṣyamāṇe veśayiṣyamāṇe veśayiṣyamāṇāḥ
Accusativeveśayiṣyamāṇām veśayiṣyamāṇe veśayiṣyamāṇāḥ
Instrumentalveśayiṣyamāṇayā veśayiṣyamāṇābhyām veśayiṣyamāṇābhiḥ
Dativeveśayiṣyamāṇāyai veśayiṣyamāṇābhyām veśayiṣyamāṇābhyaḥ
Ablativeveśayiṣyamāṇāyāḥ veśayiṣyamāṇābhyām veśayiṣyamāṇābhyaḥ
Genitiveveśayiṣyamāṇāyāḥ veśayiṣyamāṇayoḥ veśayiṣyamāṇānām
Locativeveśayiṣyamāṇāyām veśayiṣyamāṇayoḥ veśayiṣyamāṇāsu

Adverb -veśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria