Declension table of ?veśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeveśayiṣyamāṇam veśayiṣyamāṇe veśayiṣyamāṇāni
Vocativeveśayiṣyamāṇa veśayiṣyamāṇe veśayiṣyamāṇāni
Accusativeveśayiṣyamāṇam veśayiṣyamāṇe veśayiṣyamāṇāni
Instrumentalveśayiṣyamāṇena veśayiṣyamāṇābhyām veśayiṣyamāṇaiḥ
Dativeveśayiṣyamāṇāya veśayiṣyamāṇābhyām veśayiṣyamāṇebhyaḥ
Ablativeveśayiṣyamāṇāt veśayiṣyamāṇābhyām veśayiṣyamāṇebhyaḥ
Genitiveveśayiṣyamāṇasya veśayiṣyamāṇayoḥ veśayiṣyamāṇānām
Locativeveśayiṣyamāṇe veśayiṣyamāṇayoḥ veśayiṣyamāṇeṣu

Compound veśayiṣyamāṇa -

Adverb -veśayiṣyamāṇam -veśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria