सुबन्तावली ?वेशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेशयिष्यमाणः वेशयिष्यमाणौ वेशयिष्यमाणाः
सम्बोधनम्वेशयिष्यमाण वेशयिष्यमाणौ वेशयिष्यमाणाः
द्वितीयावेशयिष्यमाणम् वेशयिष्यमाणौ वेशयिष्यमाणान्
तृतीयावेशयिष्यमाणेन वेशयिष्यमाणाभ्याम् वेशयिष्यमाणैः वेशयिष्यमाणेभिः
चतुर्थीवेशयिष्यमाणाय वेशयिष्यमाणाभ्याम् वेशयिष्यमाणेभ्यः
पञ्चमीवेशयिष्यमाणात् वेशयिष्यमाणाभ्याम् वेशयिष्यमाणेभ्यः
षष्ठीवेशयिष्यमाणस्य वेशयिष्यमाणयोः वेशयिष्यमाणानाम्
सप्तमीवेशयिष्यमाणे वेशयिष्यमाणयोः वेशयिष्यमाणेषु

समास वेशयिष्यमाण

अव्यय ॰वेशयिष्यमाणम् ॰वेशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria