Declension table of ?veśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveśayiṣyamāṇaḥ veśayiṣyamāṇau veśayiṣyamāṇāḥ
Vocativeveśayiṣyamāṇa veśayiṣyamāṇau veśayiṣyamāṇāḥ
Accusativeveśayiṣyamāṇam veśayiṣyamāṇau veśayiṣyamāṇān
Instrumentalveśayiṣyamāṇena veśayiṣyamāṇābhyām veśayiṣyamāṇaiḥ veśayiṣyamāṇebhiḥ
Dativeveśayiṣyamāṇāya veśayiṣyamāṇābhyām veśayiṣyamāṇebhyaḥ
Ablativeveśayiṣyamāṇāt veśayiṣyamāṇābhyām veśayiṣyamāṇebhyaḥ
Genitiveveśayiṣyamāṇasya veśayiṣyamāṇayoḥ veśayiṣyamāṇānām
Locativeveśayiṣyamāṇe veśayiṣyamāṇayoḥ veśayiṣyamāṇeṣu

Compound veśayiṣyamāṇa -

Adverb -veśayiṣyamāṇam -veśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria