Declension table of ?veśayat

Deva

MasculineSingularDualPlural
Nominativeveśayan veśayantau veśayantaḥ
Vocativeveśayan veśayantau veśayantaḥ
Accusativeveśayantam veśayantau veśayataḥ
Instrumentalveśayatā veśayadbhyām veśayadbhiḥ
Dativeveśayate veśayadbhyām veśayadbhyaḥ
Ablativeveśayataḥ veśayadbhyām veśayadbhyaḥ
Genitiveveśayataḥ veśayatoḥ veśayatām
Locativeveśayati veśayatoḥ veśayatsu

Compound veśayat -

Adverb -veśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria