Declension table of ?veśayantī

Deva

FeminineSingularDualPlural
Nominativeveśayantī veśayantyau veśayantyaḥ
Vocativeveśayanti veśayantyau veśayantyaḥ
Accusativeveśayantīm veśayantyau veśayantīḥ
Instrumentalveśayantyā veśayantībhyām veśayantībhiḥ
Dativeveśayantyai veśayantībhyām veśayantībhyaḥ
Ablativeveśayantyāḥ veśayantībhyām veśayantībhyaḥ
Genitiveveśayantyāḥ veśayantyoḥ veśayantīnām
Locativeveśayantyām veśayantyoḥ veśayantīṣu

Compound veśayanti - veśayantī -

Adverb -veśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria