Declension table of ?veśayamāna

Deva

NeuterSingularDualPlural
Nominativeveśayamānam veśayamāne veśayamānāni
Vocativeveśayamāna veśayamāne veśayamānāni
Accusativeveśayamānam veśayamāne veśayamānāni
Instrumentalveśayamānena veśayamānābhyām veśayamānaiḥ
Dativeveśayamānāya veśayamānābhyām veśayamānebhyaḥ
Ablativeveśayamānāt veśayamānābhyām veśayamānebhyaḥ
Genitiveveśayamānasya veśayamānayoḥ veśayamānānām
Locativeveśayamāne veśayamānayoḥ veśayamāneṣu

Compound veśayamāna -

Adverb -veśayamānam -veśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria