Declension table of ?veśayamāna

Deva

MasculineSingularDualPlural
Nominativeveśayamānaḥ veśayamānau veśayamānāḥ
Vocativeveśayamāna veśayamānau veśayamānāḥ
Accusativeveśayamānam veśayamānau veśayamānān
Instrumentalveśayamānena veśayamānābhyām veśayamānaiḥ veśayamānebhiḥ
Dativeveśayamānāya veśayamānābhyām veśayamānebhyaḥ
Ablativeveśayamānāt veśayamānābhyām veśayamānebhyaḥ
Genitiveveśayamānasya veśayamānayoḥ veśayamānānām
Locativeveśayamāne veśayamānayoḥ veśayamāneṣu

Compound veśayamāna -

Adverb -veśayamānam -veśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria