Declension table of ?vevidyamānā

Deva

FeminineSingularDualPlural
Nominativevevidyamānā vevidyamāne vevidyamānāḥ
Vocativevevidyamāne vevidyamāne vevidyamānāḥ
Accusativevevidyamānām vevidyamāne vevidyamānāḥ
Instrumentalvevidyamānayā vevidyamānābhyām vevidyamānābhiḥ
Dativevevidyamānāyai vevidyamānābhyām vevidyamānābhyaḥ
Ablativevevidyamānāyāḥ vevidyamānābhyām vevidyamānābhyaḥ
Genitivevevidyamānāyāḥ vevidyamānayoḥ vevidyamānānām
Locativevevidyamānāyām vevidyamānayoḥ vevidyamānāsu

Adverb -vevidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria