Declension table of ?vevidyamāna

Deva

NeuterSingularDualPlural
Nominativevevidyamānam vevidyamāne vevidyamānāni
Vocativevevidyamāna vevidyamāne vevidyamānāni
Accusativevevidyamānam vevidyamāne vevidyamānāni
Instrumentalvevidyamānena vevidyamānābhyām vevidyamānaiḥ
Dativevevidyamānāya vevidyamānābhyām vevidyamānebhyaḥ
Ablativevevidyamānāt vevidyamānābhyām vevidyamānebhyaḥ
Genitivevevidyamānasya vevidyamānayoḥ vevidyamānānām
Locativevevidyamāne vevidyamānayoḥ vevidyamāneṣu

Compound vevidyamāna -

Adverb -vevidyamānam -vevidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria