Declension table of ?veveṣat

Deva

NeuterSingularDualPlural
Nominativeveveṣat veveṣantī veveṣatī veveṣanti
Vocativeveveṣat veveṣantī veveṣatī veveṣanti
Accusativeveveṣat veveṣantī veveṣatī veveṣanti
Instrumentalveveṣatā veveṣadbhyām veveṣadbhiḥ
Dativeveveṣate veveṣadbhyām veveṣadbhyaḥ
Ablativeveveṣataḥ veveṣadbhyām veveṣadbhyaḥ
Genitiveveveṣataḥ veveṣatoḥ veveṣatām
Locativeveveṣati veveṣatoḥ veveṣatsu

Adverb -veveṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria