Declension table of ?veveṣat

Deva

MasculineSingularDualPlural
Nominativeveveṣan veveṣantau veveṣantaḥ
Vocativeveveṣan veveṣantau veveṣantaḥ
Accusativeveveṣantam veveṣantau veveṣataḥ
Instrumentalveveṣatā veveṣadbhyām veveṣadbhiḥ
Dativeveveṣate veveṣadbhyām veveṣadbhyaḥ
Ablativeveveṣataḥ veveṣadbhyām veveṣadbhyaḥ
Genitiveveveṣataḥ veveṣatoḥ veveṣatām
Locativeveveṣati veveṣatoḥ veveṣatsu

Compound veveṣat -

Adverb -veveṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria