Declension table of ?vettavya

Deva

NeuterSingularDualPlural
Nominativevettavyam vettavye vettavyāni
Vocativevettavya vettavye vettavyāni
Accusativevettavyam vettavye vettavyāni
Instrumentalvettavyena vettavyābhyām vettavyaiḥ
Dativevettavyāya vettavyābhyām vettavyebhyaḥ
Ablativevettavyāt vettavyābhyām vettavyebhyaḥ
Genitivevettavyasya vettavyayoḥ vettavyānām
Locativevettavye vettavyayoḥ vettavyeṣu

Compound vettavya -

Adverb -vettavyam -vettavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria