Declension table of ?vethya

Deva

NeuterSingularDualPlural
Nominativevethyam vethye vethyāni
Vocativevethya vethye vethyāni
Accusativevethyam vethye vethyāni
Instrumentalvethyena vethyābhyām vethyaiḥ
Dativevethyāya vethyābhyām vethyebhyaḥ
Ablativevethyāt vethyābhyām vethyebhyaḥ
Genitivevethyasya vethyayoḥ vethyānām
Locativevethye vethyayoḥ vethyeṣu

Compound vethya -

Adverb -vethyam -vethyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria