Declension table of ?vethya

Deva

MasculineSingularDualPlural
Nominativevethyaḥ vethyau vethyāḥ
Vocativevethya vethyau vethyāḥ
Accusativevethyam vethyau vethyān
Instrumentalvethyena vethyābhyām vethyaiḥ vethyebhiḥ
Dativevethyāya vethyābhyām vethyebhyaḥ
Ablativevethyāt vethyābhyām vethyebhyaḥ
Genitivevethyasya vethyayoḥ vethyānām
Locativevethye vethyayoḥ vethyeṣu

Compound vethya -

Adverb -vethyam -vethyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria