Declension table of ?vethiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethiṣyat | vethiṣyantī vethiṣyatī | vethiṣyanti |
Vocative | vethiṣyat | vethiṣyantī vethiṣyatī | vethiṣyanti |
Accusative | vethiṣyat | vethiṣyantī vethiṣyatī | vethiṣyanti |
Instrumental | vethiṣyatā | vethiṣyadbhyām | vethiṣyadbhiḥ |
Dative | vethiṣyate | vethiṣyadbhyām | vethiṣyadbhyaḥ |
Ablative | vethiṣyataḥ | vethiṣyadbhyām | vethiṣyadbhyaḥ |
Genitive | vethiṣyataḥ | vethiṣyatoḥ | vethiṣyatām |
Locative | vethiṣyati | vethiṣyatoḥ | vethiṣyatsu |