Declension table of ?vethiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethiṣyan | vethiṣyantau | vethiṣyantaḥ |
Vocative | vethiṣyan | vethiṣyantau | vethiṣyantaḥ |
Accusative | vethiṣyantam | vethiṣyantau | vethiṣyataḥ |
Instrumental | vethiṣyatā | vethiṣyadbhyām | vethiṣyadbhiḥ |
Dative | vethiṣyate | vethiṣyadbhyām | vethiṣyadbhyaḥ |
Ablative | vethiṣyataḥ | vethiṣyadbhyām | vethiṣyadbhyaḥ |
Genitive | vethiṣyataḥ | vethiṣyatoḥ | vethiṣyatām |
Locative | vethiṣyati | vethiṣyatoḥ | vethiṣyatsu |