Declension table of ?vethiṣyat

Deva

MasculineSingularDualPlural
Nominativevethiṣyan vethiṣyantau vethiṣyantaḥ
Vocativevethiṣyan vethiṣyantau vethiṣyantaḥ
Accusativevethiṣyantam vethiṣyantau vethiṣyataḥ
Instrumentalvethiṣyatā vethiṣyadbhyām vethiṣyadbhiḥ
Dativevethiṣyate vethiṣyadbhyām vethiṣyadbhyaḥ
Ablativevethiṣyataḥ vethiṣyadbhyām vethiṣyadbhyaḥ
Genitivevethiṣyataḥ vethiṣyatoḥ vethiṣyatām
Locativevethiṣyati vethiṣyatoḥ vethiṣyatsu

Compound vethiṣyat -

Adverb -vethiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria