Declension table of ?vethiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethiṣyantī | vethiṣyantyau | vethiṣyantyaḥ |
Vocative | vethiṣyanti | vethiṣyantyau | vethiṣyantyaḥ |
Accusative | vethiṣyantīm | vethiṣyantyau | vethiṣyantīḥ |
Instrumental | vethiṣyantyā | vethiṣyantībhyām | vethiṣyantībhiḥ |
Dative | vethiṣyantyai | vethiṣyantībhyām | vethiṣyantībhyaḥ |
Ablative | vethiṣyantyāḥ | vethiṣyantībhyām | vethiṣyantībhyaḥ |
Genitive | vethiṣyantyāḥ | vethiṣyantyoḥ | vethiṣyantīnām |
Locative | vethiṣyantyām | vethiṣyantyoḥ | vethiṣyantīṣu |