Declension table of ?vethiṣyantī

Deva

FeminineSingularDualPlural
Nominativevethiṣyantī vethiṣyantyau vethiṣyantyaḥ
Vocativevethiṣyanti vethiṣyantyau vethiṣyantyaḥ
Accusativevethiṣyantīm vethiṣyantyau vethiṣyantīḥ
Instrumentalvethiṣyantyā vethiṣyantībhyām vethiṣyantībhiḥ
Dativevethiṣyantyai vethiṣyantībhyām vethiṣyantībhyaḥ
Ablativevethiṣyantyāḥ vethiṣyantībhyām vethiṣyantībhyaḥ
Genitivevethiṣyantyāḥ vethiṣyantyoḥ vethiṣyantīnām
Locativevethiṣyantyām vethiṣyantyoḥ vethiṣyantīṣu

Compound vethiṣyanti - vethiṣyantī -

Adverb -vethiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria