Declension table of ?vethiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevethiṣyamāṇā vethiṣyamāṇe vethiṣyamāṇāḥ
Vocativevethiṣyamāṇe vethiṣyamāṇe vethiṣyamāṇāḥ
Accusativevethiṣyamāṇām vethiṣyamāṇe vethiṣyamāṇāḥ
Instrumentalvethiṣyamāṇayā vethiṣyamāṇābhyām vethiṣyamāṇābhiḥ
Dativevethiṣyamāṇāyai vethiṣyamāṇābhyām vethiṣyamāṇābhyaḥ
Ablativevethiṣyamāṇāyāḥ vethiṣyamāṇābhyām vethiṣyamāṇābhyaḥ
Genitivevethiṣyamāṇāyāḥ vethiṣyamāṇayoḥ vethiṣyamāṇānām
Locativevethiṣyamāṇāyām vethiṣyamāṇayoḥ vethiṣyamāṇāsu

Adverb -vethiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria