Declension table of ?vethiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethiṣyamāṇā | vethiṣyamāṇe | vethiṣyamāṇāḥ |
Vocative | vethiṣyamāṇe | vethiṣyamāṇe | vethiṣyamāṇāḥ |
Accusative | vethiṣyamāṇām | vethiṣyamāṇe | vethiṣyamāṇāḥ |
Instrumental | vethiṣyamāṇayā | vethiṣyamāṇābhyām | vethiṣyamāṇābhiḥ |
Dative | vethiṣyamāṇāyai | vethiṣyamāṇābhyām | vethiṣyamāṇābhyaḥ |
Ablative | vethiṣyamāṇāyāḥ | vethiṣyamāṇābhyām | vethiṣyamāṇābhyaḥ |
Genitive | vethiṣyamāṇāyāḥ | vethiṣyamāṇayoḥ | vethiṣyamāṇānām |
Locative | vethiṣyamāṇāyām | vethiṣyamāṇayoḥ | vethiṣyamāṇāsu |